Declension table of ?kramyamāṇa

Deva

NeuterSingularDualPlural
Nominativekramyamāṇam kramyamāṇe kramyamāṇāni
Vocativekramyamāṇa kramyamāṇe kramyamāṇāni
Accusativekramyamāṇam kramyamāṇe kramyamāṇāni
Instrumentalkramyamāṇena kramyamāṇābhyām kramyamāṇaiḥ
Dativekramyamāṇāya kramyamāṇābhyām kramyamāṇebhyaḥ
Ablativekramyamāṇāt kramyamāṇābhyām kramyamāṇebhyaḥ
Genitivekramyamāṇasya kramyamāṇayoḥ kramyamāṇānām
Locativekramyamāṇe kramyamāṇayoḥ kramyamāṇeṣu

Compound kramyamāṇa -

Adverb -kramyamāṇam -kramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria