Declension table of ?kramyamāṇa

Deva

MasculineSingularDualPlural
Nominativekramyamāṇaḥ kramyamāṇau kramyamāṇāḥ
Vocativekramyamāṇa kramyamāṇau kramyamāṇāḥ
Accusativekramyamāṇam kramyamāṇau kramyamāṇān
Instrumentalkramyamāṇena kramyamāṇābhyām kramyamāṇaiḥ kramyamāṇebhiḥ
Dativekramyamāṇāya kramyamāṇābhyām kramyamāṇebhyaḥ
Ablativekramyamāṇāt kramyamāṇābhyām kramyamāṇebhyaḥ
Genitivekramyamāṇasya kramyamāṇayoḥ kramyamāṇānām
Locativekramyamāṇe kramyamāṇayoḥ kramyamāṇeṣu

Compound kramyamāṇa -

Adverb -kramyamāṇam -kramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria