Declension table of ?kramitavya

Deva

NeuterSingularDualPlural
Nominativekramitavyam kramitavye kramitavyāni
Vocativekramitavya kramitavye kramitavyāni
Accusativekramitavyam kramitavye kramitavyāni
Instrumentalkramitavyena kramitavyābhyām kramitavyaiḥ
Dativekramitavyāya kramitavyābhyām kramitavyebhyaḥ
Ablativekramitavyāt kramitavyābhyām kramitavyebhyaḥ
Genitivekramitavyasya kramitavyayoḥ kramitavyānām
Locativekramitavye kramitavyayoḥ kramitavyeṣu

Compound kramitavya -

Adverb -kramitavyam -kramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria