Declension table of ?kramitavya

Deva

MasculineSingularDualPlural
Nominativekramitavyaḥ kramitavyau kramitavyāḥ
Vocativekramitavya kramitavyau kramitavyāḥ
Accusativekramitavyam kramitavyau kramitavyān
Instrumentalkramitavyena kramitavyābhyām kramitavyaiḥ kramitavyebhiḥ
Dativekramitavyāya kramitavyābhyām kramitavyebhyaḥ
Ablativekramitavyāt kramitavyābhyām kramitavyebhyaḥ
Genitivekramitavyasya kramitavyayoḥ kramitavyānām
Locativekramitavye kramitavyayoḥ kramitavyeṣu

Compound kramitavya -

Adverb -kramitavyam -kramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria