Declension table of ?kramitavatī

Deva

FeminineSingularDualPlural
Nominativekramitavatī kramitavatyau kramitavatyaḥ
Vocativekramitavati kramitavatyau kramitavatyaḥ
Accusativekramitavatīm kramitavatyau kramitavatīḥ
Instrumentalkramitavatyā kramitavatībhyām kramitavatībhiḥ
Dativekramitavatyai kramitavatībhyām kramitavatībhyaḥ
Ablativekramitavatyāḥ kramitavatībhyām kramitavatībhyaḥ
Genitivekramitavatyāḥ kramitavatyoḥ kramitavatīnām
Locativekramitavatyām kramitavatyoḥ kramitavatīṣu

Compound kramitavati - kramitavatī -

Adverb -kramitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria