Declension table of ?kramitavat

Deva

NeuterSingularDualPlural
Nominativekramitavat kramitavantī kramitavatī kramitavanti
Vocativekramitavat kramitavantī kramitavatī kramitavanti
Accusativekramitavat kramitavantī kramitavatī kramitavanti
Instrumentalkramitavatā kramitavadbhyām kramitavadbhiḥ
Dativekramitavate kramitavadbhyām kramitavadbhyaḥ
Ablativekramitavataḥ kramitavadbhyām kramitavadbhyaḥ
Genitivekramitavataḥ kramitavatoḥ kramitavatām
Locativekramitavati kramitavatoḥ kramitavatsu

Adverb -kramitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria