Declension table of ?kramitavat

Deva

MasculineSingularDualPlural
Nominativekramitavān kramitavantau kramitavantaḥ
Vocativekramitavan kramitavantau kramitavantaḥ
Accusativekramitavantam kramitavantau kramitavataḥ
Instrumentalkramitavatā kramitavadbhyām kramitavadbhiḥ
Dativekramitavate kramitavadbhyām kramitavadbhyaḥ
Ablativekramitavataḥ kramitavadbhyām kramitavadbhyaḥ
Genitivekramitavataḥ kramitavatoḥ kramitavatām
Locativekramitavati kramitavatoḥ kramitavatsu

Compound kramitavat -

Adverb -kramitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria