Declension table of ?kramita

Deva

MasculineSingularDualPlural
Nominativekramitaḥ kramitau kramitāḥ
Vocativekramita kramitau kramitāḥ
Accusativekramitam kramitau kramitān
Instrumentalkramitena kramitābhyām kramitaiḥ kramitebhiḥ
Dativekramitāya kramitābhyām kramitebhyaḥ
Ablativekramitāt kramitābhyām kramitebhyaḥ
Genitivekramitasya kramitayoḥ kramitānām
Locativekramite kramitayoḥ kramiteṣu

Compound kramita -

Adverb -kramitam -kramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria