Declension table of ?kramiṣyat

Deva

NeuterSingularDualPlural
Nominativekramiṣyat kramiṣyantī kramiṣyatī kramiṣyanti
Vocativekramiṣyat kramiṣyantī kramiṣyatī kramiṣyanti
Accusativekramiṣyat kramiṣyantī kramiṣyatī kramiṣyanti
Instrumentalkramiṣyatā kramiṣyadbhyām kramiṣyadbhiḥ
Dativekramiṣyate kramiṣyadbhyām kramiṣyadbhyaḥ
Ablativekramiṣyataḥ kramiṣyadbhyām kramiṣyadbhyaḥ
Genitivekramiṣyataḥ kramiṣyatoḥ kramiṣyatām
Locativekramiṣyati kramiṣyatoḥ kramiṣyatsu

Adverb -kramiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria