Declension table of ?kramiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekramiṣyamāṇā kramiṣyamāṇe kramiṣyamāṇāḥ
Vocativekramiṣyamāṇe kramiṣyamāṇe kramiṣyamāṇāḥ
Accusativekramiṣyamāṇām kramiṣyamāṇe kramiṣyamāṇāḥ
Instrumentalkramiṣyamāṇayā kramiṣyamāṇābhyām kramiṣyamāṇābhiḥ
Dativekramiṣyamāṇāyai kramiṣyamāṇābhyām kramiṣyamāṇābhyaḥ
Ablativekramiṣyamāṇāyāḥ kramiṣyamāṇābhyām kramiṣyamāṇābhyaḥ
Genitivekramiṣyamāṇāyāḥ kramiṣyamāṇayoḥ kramiṣyamāṇānām
Locativekramiṣyamāṇāyām kramiṣyamāṇayoḥ kramiṣyamāṇāsu

Adverb -kramiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria