Declension table of ?kramiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekramiṣyamāṇam kramiṣyamāṇe kramiṣyamāṇāni
Vocativekramiṣyamāṇa kramiṣyamāṇe kramiṣyamāṇāni
Accusativekramiṣyamāṇam kramiṣyamāṇe kramiṣyamāṇāni
Instrumentalkramiṣyamāṇena kramiṣyamāṇābhyām kramiṣyamāṇaiḥ
Dativekramiṣyamāṇāya kramiṣyamāṇābhyām kramiṣyamāṇebhyaḥ
Ablativekramiṣyamāṇāt kramiṣyamāṇābhyām kramiṣyamāṇebhyaḥ
Genitivekramiṣyamāṇasya kramiṣyamāṇayoḥ kramiṣyamāṇānām
Locativekramiṣyamāṇe kramiṣyamāṇayoḥ kramiṣyamāṇeṣu

Compound kramiṣyamāṇa -

Adverb -kramiṣyamāṇam -kramiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria