सुबन्तावली ?क्रमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रमिष्यमाणः क्रमिष्यमाणौ क्रमिष्यमाणाः
सम्बोधनम्क्रमिष्यमाण क्रमिष्यमाणौ क्रमिष्यमाणाः
द्वितीयाक्रमिष्यमाणम् क्रमिष्यमाणौ क्रमिष्यमाणान्
तृतीयाक्रमिष्यमाणेन क्रमिष्यमाणाभ्याम् क्रमिष्यमाणैः क्रमिष्यमाणेभिः
चतुर्थीक्रमिष्यमाणाय क्रमिष्यमाणाभ्याम् क्रमिष्यमाणेभ्यः
पञ्चमीक्रमिष्यमाणात् क्रमिष्यमाणाभ्याम् क्रमिष्यमाणेभ्यः
षष्ठीक्रमिष्यमाणस्य क्रमिष्यमाणयोः क्रमिष्यमाणानाम्
सप्तमीक्रमिष्यमाणे क्रमिष्यमाणयोः क्रमिष्यमाणेषु

समास क्रमिष्यमाण

अव्यय ॰क्रमिष्यमाणम् ॰क्रमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria