सुबन्तावली ?क्रमशठ

Roma

पुमान्एकद्विबहु
प्रथमाक्रमशठः क्रमशठौ क्रमशठाः
सम्बोधनम्क्रमशठ क्रमशठौ क्रमशठाः
द्वितीयाक्रमशठम् क्रमशठौ क्रमशठान्
तृतीयाक्रमशठेन क्रमशठाभ्याम् क्रमशठैः क्रमशठेभिः
चतुर्थीक्रमशठाय क्रमशठाभ्याम् क्रमशठेभ्यः
पञ्चमीक्रमशठात् क्रमशठाभ्याम् क्रमशठेभ्यः
षष्ठीक्रमशठस्य क्रमशठयोः क्रमशठानाम्
सप्तमीक्रमशठे क्रमशठयोः क्रमशठेषु

समास क्रमशठ

अव्यय ॰क्रमशठम् ॰क्रमशठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria