Declension table of ?kramayitavya

Deva

NeuterSingularDualPlural
Nominativekramayitavyam kramayitavye kramayitavyāni
Vocativekramayitavya kramayitavye kramayitavyāni
Accusativekramayitavyam kramayitavye kramayitavyāni
Instrumentalkramayitavyena kramayitavyābhyām kramayitavyaiḥ
Dativekramayitavyāya kramayitavyābhyām kramayitavyebhyaḥ
Ablativekramayitavyāt kramayitavyābhyām kramayitavyebhyaḥ
Genitivekramayitavyasya kramayitavyayoḥ kramayitavyānām
Locativekramayitavye kramayitavyayoḥ kramayitavyeṣu

Compound kramayitavya -

Adverb -kramayitavyam -kramayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria