Declension table of ?kramayitavya

Deva

MasculineSingularDualPlural
Nominativekramayitavyaḥ kramayitavyau kramayitavyāḥ
Vocativekramayitavya kramayitavyau kramayitavyāḥ
Accusativekramayitavyam kramayitavyau kramayitavyān
Instrumentalkramayitavyena kramayitavyābhyām kramayitavyaiḥ kramayitavyebhiḥ
Dativekramayitavyāya kramayitavyābhyām kramayitavyebhyaḥ
Ablativekramayitavyāt kramayitavyābhyām kramayitavyebhyaḥ
Genitivekramayitavyasya kramayitavyayoḥ kramayitavyānām
Locativekramayitavye kramayitavyayoḥ kramayitavyeṣu

Compound kramayitavya -

Adverb -kramayitavyam -kramayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria