Declension table of ?kramayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekramayiṣyamāṇā kramayiṣyamāṇe kramayiṣyamāṇāḥ
Vocativekramayiṣyamāṇe kramayiṣyamāṇe kramayiṣyamāṇāḥ
Accusativekramayiṣyamāṇām kramayiṣyamāṇe kramayiṣyamāṇāḥ
Instrumentalkramayiṣyamāṇayā kramayiṣyamāṇābhyām kramayiṣyamāṇābhiḥ
Dativekramayiṣyamāṇāyai kramayiṣyamāṇābhyām kramayiṣyamāṇābhyaḥ
Ablativekramayiṣyamāṇāyāḥ kramayiṣyamāṇābhyām kramayiṣyamāṇābhyaḥ
Genitivekramayiṣyamāṇāyāḥ kramayiṣyamāṇayoḥ kramayiṣyamāṇānām
Locativekramayiṣyamāṇāyām kramayiṣyamāṇayoḥ kramayiṣyamāṇāsu

Adverb -kramayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria