Declension table of ?kramayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekramayiṣyamāṇaḥ kramayiṣyamāṇau kramayiṣyamāṇāḥ
Vocativekramayiṣyamāṇa kramayiṣyamāṇau kramayiṣyamāṇāḥ
Accusativekramayiṣyamāṇam kramayiṣyamāṇau kramayiṣyamāṇān
Instrumentalkramayiṣyamāṇena kramayiṣyamāṇābhyām kramayiṣyamāṇaiḥ kramayiṣyamāṇebhiḥ
Dativekramayiṣyamāṇāya kramayiṣyamāṇābhyām kramayiṣyamāṇebhyaḥ
Ablativekramayiṣyamāṇāt kramayiṣyamāṇābhyām kramayiṣyamāṇebhyaḥ
Genitivekramayiṣyamāṇasya kramayiṣyamāṇayoḥ kramayiṣyamāṇānām
Locativekramayiṣyamāṇe kramayiṣyamāṇayoḥ kramayiṣyamāṇeṣu

Compound kramayiṣyamāṇa -

Adverb -kramayiṣyamāṇam -kramayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria