Declension table of ?kramayantī

Deva

FeminineSingularDualPlural
Nominativekramayantī kramayantyau kramayantyaḥ
Vocativekramayanti kramayantyau kramayantyaḥ
Accusativekramayantīm kramayantyau kramayantīḥ
Instrumentalkramayantyā kramayantībhyām kramayantībhiḥ
Dativekramayantyai kramayantībhyām kramayantībhyaḥ
Ablativekramayantyāḥ kramayantībhyām kramayantībhyaḥ
Genitivekramayantyāḥ kramayantyoḥ kramayantīnām
Locativekramayantyām kramayantyoḥ kramayantīṣu

Compound kramayanti - kramayantī -

Adverb -kramayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria