Declension table of ?kramayamāṇa

Deva

MasculineSingularDualPlural
Nominativekramayamāṇaḥ kramayamāṇau kramayamāṇāḥ
Vocativekramayamāṇa kramayamāṇau kramayamāṇāḥ
Accusativekramayamāṇam kramayamāṇau kramayamāṇān
Instrumentalkramayamāṇena kramayamāṇābhyām kramayamāṇaiḥ kramayamāṇebhiḥ
Dativekramayamāṇāya kramayamāṇābhyām kramayamāṇebhyaḥ
Ablativekramayamāṇāt kramayamāṇābhyām kramayamāṇebhyaḥ
Genitivekramayamāṇasya kramayamāṇayoḥ kramayamāṇānām
Locativekramayamāṇe kramayamāṇayoḥ kramayamāṇeṣu

Compound kramayamāṇa -

Adverb -kramayamāṇam -kramayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria