Declension table of ?kramat

Deva

MasculineSingularDualPlural
Nominativekraman kramantau kramantaḥ
Vocativekraman kramantau kramantaḥ
Accusativekramantam kramantau kramataḥ
Instrumentalkramatā kramadbhyām kramadbhiḥ
Dativekramate kramadbhyām kramadbhyaḥ
Ablativekramataḥ kramadbhyām kramadbhyaḥ
Genitivekramataḥ kramatoḥ kramatām
Locativekramati kramatoḥ kramatsu

Compound kramat -

Adverb -kramantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria