Declension table of kramapāṭha

Deva

MasculineSingularDualPlural
Nominativekramapāṭhaḥ kramapāṭhau kramapāṭhāḥ
Vocativekramapāṭha kramapāṭhau kramapāṭhāḥ
Accusativekramapāṭham kramapāṭhau kramapāṭhān
Instrumentalkramapāṭhena kramapāṭhābhyām kramapāṭhaiḥ kramapāṭhebhiḥ
Dativekramapāṭhāya kramapāṭhābhyām kramapāṭhebhyaḥ
Ablativekramapāṭhāt kramapāṭhābhyām kramapāṭhebhyaḥ
Genitivekramapāṭhasya kramapāṭhayoḥ kramapāṭhānām
Locativekramapāṭhe kramapāṭhayoḥ kramapāṭheṣu

Compound kramapāṭha -

Adverb -kramapāṭham -kramapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria