सुबन्तावली ?क्रमज

Roma

पुमान्एकद्विबहु
प्रथमाक्रमजः क्रमजौ क्रमजाः
सम्बोधनम्क्रमज क्रमजौ क्रमजाः
द्वितीयाक्रमजम् क्रमजौ क्रमजान्
तृतीयाक्रमजेन क्रमजाभ्याम् क्रमजैः क्रमजेभिः
चतुर्थीक्रमजाय क्रमजाभ्याम् क्रमजेभ्यः
पञ्चमीक्रमजात् क्रमजाभ्याम् क्रमजेभ्यः
षष्ठीक्रमजस्य क्रमजयोः क्रमजानाम्
सप्तमीक्रमजे क्रमजयोः क्रमजेषु

समास क्रमज

अव्यय ॰क्रमजम् ॰क्रमजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria