सुबन्तावली ?क्रमदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाक्रमदण्डः क्रमदण्डौ क्रमदण्डाः
सम्बोधनम्क्रमदण्ड क्रमदण्डौ क्रमदण्डाः
द्वितीयाक्रमदण्डम् क्रमदण्डौ क्रमदण्डान्
तृतीयाक्रमदण्डेन क्रमदण्डाभ्याम् क्रमदण्डैः क्रमदण्डेभिः
चतुर्थीक्रमदण्डाय क्रमदण्डाभ्याम् क्रमदण्डेभ्यः
पञ्चमीक्रमदण्डात् क्रमदण्डाभ्याम् क्रमदण्डेभ्यः
षष्ठीक्रमदण्डस्य क्रमदण्डयोः क्रमदण्डानाम्
सप्तमीक्रमदण्डे क्रमदण्डयोः क्रमदण्डेषु

समास क्रमदण्ड

अव्यय ॰क्रमदण्डम् ॰क्रमदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria