सुबन्तावली ?क्रमचट

Roma

पुमान्एकद्विबहु
प्रथमाक्रमचटः क्रमचटौ क्रमचटाः
सम्बोधनम्क्रमचट क्रमचटौ क्रमचटाः
द्वितीयाक्रमचटम् क्रमचटौ क्रमचटान्
तृतीयाक्रमचटेन क्रमचटाभ्याम् क्रमचटैः क्रमचटेभिः
चतुर्थीक्रमचटाय क्रमचटाभ्याम् क्रमचटेभ्यः
पञ्चमीक्रमचटात् क्रमचटाभ्याम् क्रमचटेभ्यः
षष्ठीक्रमचटस्य क्रमचटयोः क्रमचटानाम्
सप्तमीक्रमचटे क्रमचटयोः क्रमचटेषु

समास क्रमचट

अव्यय ॰क्रमचटम् ॰क्रमचटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria