Declension table of ?kramaṇīya

Deva

NeuterSingularDualPlural
Nominativekramaṇīyam kramaṇīye kramaṇīyāni
Vocativekramaṇīya kramaṇīye kramaṇīyāni
Accusativekramaṇīyam kramaṇīye kramaṇīyāni
Instrumentalkramaṇīyena kramaṇīyābhyām kramaṇīyaiḥ
Dativekramaṇīyāya kramaṇīyābhyām kramaṇīyebhyaḥ
Ablativekramaṇīyāt kramaṇīyābhyām kramaṇīyebhyaḥ
Genitivekramaṇīyasya kramaṇīyayoḥ kramaṇīyānām
Locativekramaṇīye kramaṇīyayoḥ kramaṇīyeṣu

Compound kramaṇīya -

Adverb -kramaṇīyam -kramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria