Declension table of ?kramaṇīya

Deva

MasculineSingularDualPlural
Nominativekramaṇīyaḥ kramaṇīyau kramaṇīyāḥ
Vocativekramaṇīya kramaṇīyau kramaṇīyāḥ
Accusativekramaṇīyam kramaṇīyau kramaṇīyān
Instrumentalkramaṇīyena kramaṇīyābhyām kramaṇīyaiḥ kramaṇīyebhiḥ
Dativekramaṇīyāya kramaṇīyābhyām kramaṇīyebhyaḥ
Ablativekramaṇīyāt kramaṇīyābhyām kramaṇīyebhyaḥ
Genitivekramaṇīyasya kramaṇīyayoḥ kramaṇīyānām
Locativekramaṇīye kramaṇīyayoḥ kramaṇīyeṣu

Compound kramaṇīya -

Adverb -kramaṇīyam -kramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria