सुबन्तावली ?क्रकचपद्

Roma

पुमान्एकद्विबहु
प्रथमाक्रकचपात् क्रकचपादौ क्रकचपादः
सम्बोधनम्क्रकचपात् क्रकचपादौ क्रकचपादः
द्वितीयाक्रकचपादम् क्रकचपादौ क्रकचपादः
तृतीयाक्रकचपदा क्रकचपाद्भ्याम् क्रकचपाद्भिः
चतुर्थीक्रकचपदे क्रकचपाद्भ्याम् क्रकचपाद्भ्यः
पञ्चमीक्रकचपदः क्रकचपाद्भ्याम् क्रकचपाद्भ्यः
षष्ठीक्रकचपदः क्रकचपादोः क्रकचपादाम्
सप्तमीक्रकचपदि क्रकचपादोः क्रकचपात्सु

समास क्रकचपत्

अव्यय ॰क्रकचपत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria