सुबन्तावली ?क्रकचच्छद

Roma

पुमान्एकद्विबहु
प्रथमाक्रकचच्छदः क्रकचच्छदौ क्रकचच्छदाः
सम्बोधनम्क्रकचच्छद क्रकचच्छदौ क्रकचच्छदाः
द्वितीयाक्रकचच्छदम् क्रकचच्छदौ क्रकचच्छदान्
तृतीयाक्रकचच्छदेन क्रकचच्छदाभ्याम् क्रकचच्छदैः क्रकचच्छदेभिः
चतुर्थीक्रकचच्छदाय क्रकचच्छदाभ्याम् क्रकचच्छदेभ्यः
पञ्चमीक्रकचच्छदात् क्रकचच्छदाभ्याम् क्रकचच्छदेभ्यः
षष्ठीक्रकचच्छदस्य क्रकचच्छदयोः क्रकचच्छदानाम्
सप्तमीक्रकचच्छदे क्रकचच्छदयोः क्रकचच्छदेषु

समास क्रकचच्छद

अव्यय ॰क्रकचच्छदम् ॰क्रकचच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria