Declension table of ?krakṣyantī

Deva

FeminineSingularDualPlural
Nominativekrakṣyantī krakṣyantyau krakṣyantyaḥ
Vocativekrakṣyanti krakṣyantyau krakṣyantyaḥ
Accusativekrakṣyantīm krakṣyantyau krakṣyantīḥ
Instrumentalkrakṣyantyā krakṣyantībhyām krakṣyantībhiḥ
Dativekrakṣyantyai krakṣyantībhyām krakṣyantībhyaḥ
Ablativekrakṣyantyāḥ krakṣyantībhyām krakṣyantībhyaḥ
Genitivekrakṣyantyāḥ krakṣyantyoḥ krakṣyantīnām
Locativekrakṣyantyām krakṣyantyoḥ krakṣyantīṣu

Compound krakṣyanti - krakṣyantī -

Adverb -krakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria