सुबन्तावली ?क्रक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रक्ष्यन्ती क्रक्ष्यन्त्यौ क्रक्ष्यन्त्यः
सम्बोधनम्क्रक्ष्यन्ति क्रक्ष्यन्त्यौ क्रक्ष्यन्त्यः
द्वितीयाक्रक्ष्यन्तीम् क्रक्ष्यन्त्यौ क्रक्ष्यन्तीः
तृतीयाक्रक्ष्यन्त्या क्रक्ष्यन्तीभ्याम् क्रक्ष्यन्तीभिः
चतुर्थीक्रक्ष्यन्त्यै क्रक्ष्यन्तीभ्याम् क्रक्ष्यन्तीभ्यः
पञ्चमीक्रक्ष्यन्त्याः क्रक्ष्यन्तीभ्याम् क्रक्ष्यन्तीभ्यः
षष्ठीक्रक्ष्यन्त्याः क्रक्ष्यन्त्योः क्रक्ष्यन्तीनाम्
सप्तमीक्रक्ष्यन्त्याम् क्रक्ष्यन्त्योः क्रक्ष्यन्तीषु

समास क्रक्ष्यन्ति क्रक्ष्यन्ती

अव्यय ॰क्रक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria