Declension table of ?krakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrakṣyamāṇam krakṣyamāṇe krakṣyamāṇāni
Vocativekrakṣyamāṇa krakṣyamāṇe krakṣyamāṇāni
Accusativekrakṣyamāṇam krakṣyamāṇe krakṣyamāṇāni
Instrumentalkrakṣyamāṇena krakṣyamāṇābhyām krakṣyamāṇaiḥ
Dativekrakṣyamāṇāya krakṣyamāṇābhyām krakṣyamāṇebhyaḥ
Ablativekrakṣyamāṇāt krakṣyamāṇābhyām krakṣyamāṇebhyaḥ
Genitivekrakṣyamāṇasya krakṣyamāṇayoḥ krakṣyamāṇānām
Locativekrakṣyamāṇe krakṣyamāṇayoḥ krakṣyamāṇeṣu

Compound krakṣyamāṇa -

Adverb -krakṣyamāṇam -krakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria