Declension table of ?krakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrakṣyamāṇaḥ krakṣyamāṇau krakṣyamāṇāḥ
Vocativekrakṣyamāṇa krakṣyamāṇau krakṣyamāṇāḥ
Accusativekrakṣyamāṇam krakṣyamāṇau krakṣyamāṇān
Instrumentalkrakṣyamāṇena krakṣyamāṇābhyām krakṣyamāṇaiḥ krakṣyamāṇebhiḥ
Dativekrakṣyamāṇāya krakṣyamāṇābhyām krakṣyamāṇebhyaḥ
Ablativekrakṣyamāṇāt krakṣyamāṇābhyām krakṣyamāṇebhyaḥ
Genitivekrakṣyamāṇasya krakṣyamāṇayoḥ krakṣyamāṇānām
Locativekrakṣyamāṇe krakṣyamāṇayoḥ krakṣyamāṇeṣu

Compound krakṣyamāṇa -

Adverb -krakṣyamāṇam -krakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria