सुबन्तावली ?क्रक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रक्ष्यमाणः क्रक्ष्यमाणौ क्रक्ष्यमाणाः
सम्बोधनम्क्रक्ष्यमाण क्रक्ष्यमाणौ क्रक्ष्यमाणाः
द्वितीयाक्रक्ष्यमाणम् क्रक्ष्यमाणौ क्रक्ष्यमाणान्
तृतीयाक्रक्ष्यमाणेन क्रक्ष्यमाणाभ्याम् क्रक्ष्यमाणैः क्रक्ष्यमाणेभिः
चतुर्थीक्रक्ष्यमाणाय क्रक्ष्यमाणाभ्याम् क्रक्ष्यमाणेभ्यः
पञ्चमीक्रक्ष्यमाणात् क्रक्ष्यमाणाभ्याम् क्रक्ष्यमाणेभ्यः
षष्ठीक्रक्ष्यमाणस्य क्रक्ष्यमाणयोः क्रक्ष्यमाणानाम्
सप्तमीक्रक्ष्यमाणे क्रक्ष्यमाणयोः क्रक्ष्यमाणेषु

समास क्रक्ष्यमाण

अव्यय ॰क्रक्ष्यमाणम् ॰क्रक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria