Declension table of ?krāpyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrāpyamāṇā krāpyamāṇe krāpyamāṇāḥ
Vocativekrāpyamāṇe krāpyamāṇe krāpyamāṇāḥ
Accusativekrāpyamāṇām krāpyamāṇe krāpyamāṇāḥ
Instrumentalkrāpyamāṇayā krāpyamāṇābhyām krāpyamāṇābhiḥ
Dativekrāpyamāṇāyai krāpyamāṇābhyām krāpyamāṇābhyaḥ
Ablativekrāpyamāṇāyāḥ krāpyamāṇābhyām krāpyamāṇābhyaḥ
Genitivekrāpyamāṇāyāḥ krāpyamāṇayoḥ krāpyamāṇānām
Locativekrāpyamāṇāyām krāpyamāṇayoḥ krāpyamāṇāsu

Adverb -krāpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria