Declension table of ?krāpyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāpyamāṇam krāpyamāṇe krāpyamāṇāni
Vocativekrāpyamāṇa krāpyamāṇe krāpyamāṇāni
Accusativekrāpyamāṇam krāpyamāṇe krāpyamāṇāni
Instrumentalkrāpyamāṇena krāpyamāṇābhyām krāpyamāṇaiḥ
Dativekrāpyamāṇāya krāpyamāṇābhyām krāpyamāṇebhyaḥ
Ablativekrāpyamāṇāt krāpyamāṇābhyām krāpyamāṇebhyaḥ
Genitivekrāpyamāṇasya krāpyamāṇayoḥ krāpyamāṇānām
Locativekrāpyamāṇe krāpyamāṇayoḥ krāpyamāṇeṣu

Compound krāpyamāṇa -

Adverb -krāpyamāṇam -krāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria