Declension table of ?krāpita

Deva

MasculineSingularDualPlural
Nominativekrāpitaḥ krāpitau krāpitāḥ
Vocativekrāpita krāpitau krāpitāḥ
Accusativekrāpitam krāpitau krāpitān
Instrumentalkrāpitena krāpitābhyām krāpitaiḥ krāpitebhiḥ
Dativekrāpitāya krāpitābhyām krāpitebhyaḥ
Ablativekrāpitāt krāpitābhyām krāpitebhyaḥ
Genitivekrāpitasya krāpitayoḥ krāpitānām
Locativekrāpite krāpitayoḥ krāpiteṣu

Compound krāpita -

Adverb -krāpitam -krāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria