Declension table of ?krāpayitavya

Deva

MasculineSingularDualPlural
Nominativekrāpayitavyaḥ krāpayitavyau krāpayitavyāḥ
Vocativekrāpayitavya krāpayitavyau krāpayitavyāḥ
Accusativekrāpayitavyam krāpayitavyau krāpayitavyān
Instrumentalkrāpayitavyena krāpayitavyābhyām krāpayitavyaiḥ krāpayitavyebhiḥ
Dativekrāpayitavyāya krāpayitavyābhyām krāpayitavyebhyaḥ
Ablativekrāpayitavyāt krāpayitavyābhyām krāpayitavyebhyaḥ
Genitivekrāpayitavyasya krāpayitavyayoḥ krāpayitavyānām
Locativekrāpayitavye krāpayitavyayoḥ krāpayitavyeṣu

Compound krāpayitavya -

Adverb -krāpayitavyam -krāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria