Declension table of ?krāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrāpayiṣyantī krāpayiṣyantyau krāpayiṣyantyaḥ
Vocativekrāpayiṣyanti krāpayiṣyantyau krāpayiṣyantyaḥ
Accusativekrāpayiṣyantīm krāpayiṣyantyau krāpayiṣyantīḥ
Instrumentalkrāpayiṣyantyā krāpayiṣyantībhyām krāpayiṣyantībhiḥ
Dativekrāpayiṣyantyai krāpayiṣyantībhyām krāpayiṣyantībhyaḥ
Ablativekrāpayiṣyantyāḥ krāpayiṣyantībhyām krāpayiṣyantībhyaḥ
Genitivekrāpayiṣyantyāḥ krāpayiṣyantyoḥ krāpayiṣyantīnām
Locativekrāpayiṣyantyām krāpayiṣyantyoḥ krāpayiṣyantīṣu

Compound krāpayiṣyanti - krāpayiṣyantī -

Adverb -krāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria