सुबन्तावली ?क्रापयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्रापयिष्यमाणा क्रापयिष्यमाणे क्रापयिष्यमाणाः
सम्बोधनम्क्रापयिष्यमाणे क्रापयिष्यमाणे क्रापयिष्यमाणाः
द्वितीयाक्रापयिष्यमाणाम् क्रापयिष्यमाणे क्रापयिष्यमाणाः
तृतीयाक्रापयिष्यमाणया क्रापयिष्यमाणाभ्याम् क्रापयिष्यमाणाभिः
चतुर्थीक्रापयिष्यमाणायै क्रापयिष्यमाणाभ्याम् क्रापयिष्यमाणाभ्यः
पञ्चमीक्रापयिष्यमाणायाः क्रापयिष्यमाणाभ्याम् क्रापयिष्यमाणाभ्यः
षष्ठीक्रापयिष्यमाणायाः क्रापयिष्यमाणयोः क्रापयिष्यमाणानाम्
सप्तमीक्रापयिष्यमाणायाम् क्रापयिष्यमाणयोः क्रापयिष्यमाणासु

अव्यय ॰क्रापयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria