Declension table of ?krāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāpayiṣyamāṇam krāpayiṣyamāṇe krāpayiṣyamāṇāni
Vocativekrāpayiṣyamāṇa krāpayiṣyamāṇe krāpayiṣyamāṇāni
Accusativekrāpayiṣyamāṇam krāpayiṣyamāṇe krāpayiṣyamāṇāni
Instrumentalkrāpayiṣyamāṇena krāpayiṣyamāṇābhyām krāpayiṣyamāṇaiḥ
Dativekrāpayiṣyamāṇāya krāpayiṣyamāṇābhyām krāpayiṣyamāṇebhyaḥ
Ablativekrāpayiṣyamāṇāt krāpayiṣyamāṇābhyām krāpayiṣyamāṇebhyaḥ
Genitivekrāpayiṣyamāṇasya krāpayiṣyamāṇayoḥ krāpayiṣyamāṇānām
Locativekrāpayiṣyamāṇe krāpayiṣyamāṇayoḥ krāpayiṣyamāṇeṣu

Compound krāpayiṣyamāṇa -

Adverb -krāpayiṣyamāṇam -krāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria