Declension table of ?krāpaṇīya

Deva

MasculineSingularDualPlural
Nominativekrāpaṇīyaḥ krāpaṇīyau krāpaṇīyāḥ
Vocativekrāpaṇīya krāpaṇīyau krāpaṇīyāḥ
Accusativekrāpaṇīyam krāpaṇīyau krāpaṇīyān
Instrumentalkrāpaṇīyena krāpaṇīyābhyām krāpaṇīyaiḥ krāpaṇīyebhiḥ
Dativekrāpaṇīyāya krāpaṇīyābhyām krāpaṇīyebhyaḥ
Ablativekrāpaṇīyāt krāpaṇīyābhyām krāpaṇīyebhyaḥ
Genitivekrāpaṇīyasya krāpaṇīyayoḥ krāpaṇīyānām
Locativekrāpaṇīye krāpaṇīyayoḥ krāpaṇīyeṣu

Compound krāpaṇīya -

Adverb -krāpaṇīyam -krāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria