Declension table of krāntivṛtta

Deva

NeuterSingularDualPlural
Nominativekrāntivṛttam krāntivṛtte krāntivṛttāni
Vocativekrāntivṛtta krāntivṛtte krāntivṛttāni
Accusativekrāntivṛttam krāntivṛtte krāntivṛttāni
Instrumentalkrāntivṛttena krāntivṛttābhyām krāntivṛttaiḥ
Dativekrāntivṛttāya krāntivṛttābhyām krāntivṛttebhyaḥ
Ablativekrāntivṛttāt krāntivṛttābhyām krāntivṛttebhyaḥ
Genitivekrāntivṛttasya krāntivṛttayoḥ krāntivṛttānām
Locativekrāntivṛtte krāntivṛttayoḥ krāntivṛtteṣu

Compound krāntivṛtta -

Adverb -krāntivṛttam -krāntivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria