सुबन्तावली ?क्रान्तिपात

Roma

पुमान्एकद्विबहु
प्रथमाक्रान्तिपातः क्रान्तिपातौ क्रान्तिपाताः
सम्बोधनम्क्रान्तिपात क्रान्तिपातौ क्रान्तिपाताः
द्वितीयाक्रान्तिपातम् क्रान्तिपातौ क्रान्तिपातान्
तृतीयाक्रान्तिपातेन क्रान्तिपाताभ्याम् क्रान्तिपातैः क्रान्तिपातेभिः
चतुर्थीक्रान्तिपाताय क्रान्तिपाताभ्याम् क्रान्तिपातेभ्यः
पञ्चमीक्रान्तिपातात् क्रान्तिपाताभ्याम् क्रान्तिपातेभ्यः
षष्ठीक्रान्तिपातस्य क्रान्तिपातयोः क्रान्तिपातानाम्
सप्तमीक्रान्तिपाते क्रान्तिपातयोः क्रान्तिपातेषु

समास क्रान्तिपात

अव्यय ॰क्रान्तिपातम् ॰क्रान्तिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria