Declension table of ?krāntavatī

Deva

FeminineSingularDualPlural
Nominativekrāntavatī krāntavatyau krāntavatyaḥ
Vocativekrāntavati krāntavatyau krāntavatyaḥ
Accusativekrāntavatīm krāntavatyau krāntavatīḥ
Instrumentalkrāntavatyā krāntavatībhyām krāntavatībhiḥ
Dativekrāntavatyai krāntavatībhyām krāntavatībhyaḥ
Ablativekrāntavatyāḥ krāntavatībhyām krāntavatībhyaḥ
Genitivekrāntavatyāḥ krāntavatyoḥ krāntavatīnām
Locativekrāntavatyām krāntavatyoḥ krāntavatīṣu

Compound krāntavati - krāntavatī -

Adverb -krāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria