Declension table of ?krāntavat

Deva

MasculineSingularDualPlural
Nominativekrāntavān krāntavantau krāntavantaḥ
Vocativekrāntavan krāntavantau krāntavantaḥ
Accusativekrāntavantam krāntavantau krāntavataḥ
Instrumentalkrāntavatā krāntavadbhyām krāntavadbhiḥ
Dativekrāntavate krāntavadbhyām krāntavadbhyaḥ
Ablativekrāntavataḥ krāntavadbhyām krāntavadbhyaḥ
Genitivekrāntavataḥ krāntavatoḥ krāntavatām
Locativekrāntavati krāntavatoḥ krāntavatsu

Compound krāntavat -

Adverb -krāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria