Declension table of krānta

Deva

NeuterSingularDualPlural
Nominativekrāntam krānte krāntāni
Vocativekrānta krānte krāntāni
Accusativekrāntam krānte krāntāni
Instrumentalkrāntena krāntābhyām krāntaiḥ
Dativekrāntāya krāntābhyām krāntebhyaḥ
Ablativekrāntāt krāntābhyām krāntebhyaḥ
Genitivekrāntasya krāntayoḥ krāntānām
Locativekrānte krāntayoḥ krānteṣu

Compound krānta -

Adverb -krāntam -krāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria