Declension table of krānta

Deva

MasculineSingularDualPlural
Nominativekrāntaḥ krāntau krāntāḥ
Vocativekrānta krāntau krāntāḥ
Accusativekrāntam krāntau krāntān
Instrumentalkrāntena krāntābhyām krāntaiḥ krāntebhiḥ
Dativekrāntāya krāntābhyām krāntebhyaḥ
Ablativekrāntāt krāntābhyām krāntebhyaḥ
Genitivekrāntasya krāntayoḥ krāntānām
Locativekrānte krāntayoḥ krānteṣu

Compound krānta -

Adverb -krāntam -krāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria