Declension table of ?krāmyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrāmyamāṇā krāmyamāṇe krāmyamāṇāḥ
Vocativekrāmyamāṇe krāmyamāṇe krāmyamāṇāḥ
Accusativekrāmyamāṇām krāmyamāṇe krāmyamāṇāḥ
Instrumentalkrāmyamāṇayā krāmyamāṇābhyām krāmyamāṇābhiḥ
Dativekrāmyamāṇāyai krāmyamāṇābhyām krāmyamāṇābhyaḥ
Ablativekrāmyamāṇāyāḥ krāmyamāṇābhyām krāmyamāṇābhyaḥ
Genitivekrāmyamāṇāyāḥ krāmyamāṇayoḥ krāmyamāṇānām
Locativekrāmyamāṇāyām krāmyamāṇayoḥ krāmyamāṇāsu

Adverb -krāmyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria