Declension table of ?krāmyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāmyamāṇam krāmyamāṇe krāmyamāṇāni
Vocativekrāmyamāṇa krāmyamāṇe krāmyamāṇāni
Accusativekrāmyamāṇam krāmyamāṇe krāmyamāṇāni
Instrumentalkrāmyamāṇena krāmyamāṇābhyām krāmyamāṇaiḥ
Dativekrāmyamāṇāya krāmyamāṇābhyām krāmyamāṇebhyaḥ
Ablativekrāmyamāṇāt krāmyamāṇābhyām krāmyamāṇebhyaḥ
Genitivekrāmyamāṇasya krāmyamāṇayoḥ krāmyamāṇānām
Locativekrāmyamāṇe krāmyamāṇayoḥ krāmyamāṇeṣu

Compound krāmyamāṇa -

Adverb -krāmyamāṇam -krāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria