Declension table of ?krāmya

Deva

NeuterSingularDualPlural
Nominativekrāmyam krāmye krāmyāṇi
Vocativekrāmya krāmye krāmyāṇi
Accusativekrāmyam krāmye krāmyāṇi
Instrumentalkrāmyeṇa krāmyābhyām krāmyaiḥ
Dativekrāmyāya krāmyābhyām krāmyebhyaḥ
Ablativekrāmyāt krāmyābhyām krāmyebhyaḥ
Genitivekrāmyasya krāmyayoḥ krāmyāṇām
Locativekrāmye krāmyayoḥ krāmyeṣu

Compound krāmya -

Adverb -krāmyam -krāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria